Original

एत एवंविधा देवा मनोरेव प्रजापतेः ।ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः ॥ २० ॥

Segmented

एत एवंविधा देवा मनोः एव प्रजापतेः ते च पूर्वे सुराः च इति द्विविधाः पितरः स्मृताः

Analysis

Word Lemma Parse
एत एतद् pos=n,g=m,c=1,n=p
एवंविधा एवंविध pos=a,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
मनोः मनु pos=n,g=m,c=6,n=s
एव एव pos=i
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
पूर्वे पूर्व pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
इति इति pos=i
द्विविधाः द्विविध pos=a,g=m,c=1,n=p
पितरः पितृ pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part