Original

भीष्म उवाच ।श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि ।प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः ॥ २ ॥

Segmented

भीष्म उवाच श्रूयताम् भरत-श्रेष्ठ यत् माम् त्वम् परिपृच्छसि प्रजानाम् पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतयो पति pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
दिक्षु दिश् pos=n,g=f,c=7,n=p
प्रत्येकशः प्रत्येकशः pos=i
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part