Original

हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ।सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ॥ १९ ॥

Segmented

हरः च बहुरूपः च त्र्यम्बकः च सुरेश्वरः सावित्रः च जयन्तः च पिनाकी च अपराजितः पूर्वम् एव महाभागा वसवो ऽष्टौ प्रकीर्तिताः

Analysis

Word Lemma Parse
हरः हर pos=n,g=m,c=1,n=s
pos=i
बहुरूपः बहुरूप pos=n,g=m,c=1,n=s
pos=i
त्र्यम्बकः त्र्यम्बक pos=n,g=m,c=1,n=s
pos=i
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
सावित्रः सावित्र pos=n,g=m,c=1,n=s
pos=i
जयन्तः जयन्त pos=n,g=m,c=1,n=s
pos=i
पिनाकी पिनाकिन् pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
महाभागा महाभाग pos=a,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
ऽष्टौ अष्टन् pos=n,g=m,c=1,n=p
प्रकीर्तिताः प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part