Original

त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ।अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥ १८ ॥

Segmented

त्वष्टुः च एव आत्मजः श्रीमान् विश्वरूपो महा-यशाः अजैकपाद् अहिर्बुध्न्यो विरूपाक्षो ऽथ रैवतः

Analysis

Word Lemma Parse
त्वष्टुः त्वष्टृ pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
विश्वरूपो विश्वरूप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
अजैकपाद् अजैकपाद् pos=n,g=m,c=1,n=s
अहिर्बुध्न्यो अहिर्बुध्न्य pos=n,g=m,c=1,n=s
विरूपाक्षो विरूपाक्ष pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रैवतः रैवत pos=n,g=m,c=1,n=s