Original

नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि ।मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ॥ १७ ॥

Segmented

नासत्यः च एव दस्रः च स्मृतौ द्वौ अश्विनौ अपि मार्ताण्डस्य आत्मजौ एतौ अष्टमस्य प्रजापतेः

Analysis

Word Lemma Parse
नासत्यः नासत्य pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दस्रः दस्र pos=n,g=m,c=1,n=s
pos=i
स्मृतौ स्मृ pos=va,g=m,c=1,n=d,f=part
द्वौ द्वि pos=n,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
अपि अपि pos=i
मार्ताण्डस्य मार्ताण्ड pos=n,g=m,c=6,n=s
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
अष्टमस्य अष्टम pos=a,g=m,c=6,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s