Original

पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते ।त एते द्वादशादित्याः कश्यपस्यात्मसंभवाः ॥ १६ ॥

Segmented

पूषा त्वष्टा तथा एव इन्द्रः द्वादशो विष्णुः उच्यते त एते द्वादशा आदित्यासः कश्यपस्य आत्मसम्भवाः

Analysis

Word Lemma Parse
पूषा पूषन् pos=n,g=m,c=1,n=s
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
द्वादशो द्वादश pos=a,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
द्वादशा द्वादशन् pos=n,g=m,c=1,n=s
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
आत्मसम्भवाः आत्मसम्भव pos=n,g=m,c=1,n=p