Original

भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा ।सविता चैव धाता च विवस्वांश्च महाबलः ॥ १५ ॥

Segmented

भगो अंशः च अर्यमा च एव मित्रो ऽथ वरुणः तथा सविता च एव धाता च विवस्वान् च महा-बलः

Analysis

Word Lemma Parse
भगो भग pos=n,g=m,c=1,n=s
अंशः अंश pos=n,g=m,c=1,n=s
pos=i
अर्यमा अर्यमन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मित्रो मित्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
तथा तथा pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धाता धातृ pos=n,g=m,c=1,n=s
pos=i
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s