Original

एते प्रजानां पतयः समुद्दिष्टा यशस्विनः ।अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥ १४ ॥

Segmented

एते प्रजानाम् पतयः समुद्दिष्टा यशस्विनः अतः परम् प्रवक्ष्यामि देवान् त्रिभुवन-ईश्वरान्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतयः पति pos=n,g=m,c=1,n=p
समुद्दिष्टा समुद्दिश् pos=va,g=m,c=1,n=p,f=part
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
अतः अतस् pos=i
परम् परम् pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
देवान् देव pos=n,g=m,c=2,n=p
त्रिभुवन त्रिभुवन pos=n,comp=y
ईश्वरान् ईश्वर pos=n,g=m,c=2,n=p