Original

प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम् ।स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः ॥ १३ ॥

Segmented

प्रजाम् आचक्षते विप्राः पौराणीम् शाशबिन्दवीम् स वृष्णि-वंश-प्रभवः महान् वंशः प्रजापतेः

Analysis

Word Lemma Parse
प्रजाम् प्रजा pos=n,g=f,c=2,n=s
आचक्षते आचक्ष् pos=v,p=3,n=p,l=lat
विप्राः विप्र pos=n,g=m,c=1,n=p
पौराणीम् पौराण pos=a,g=f,c=2,n=s
शाशबिन्दवीम् शाशबिन्दव pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
वंश वंश pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
वंशः वंश pos=n,g=m,c=1,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s