Original

एवं शतसहस्राणां शतं तस्य महात्मनः ।पुत्राणां न च ते कंचिदिच्छन्त्यन्यं प्रजापतिम् ॥ १२ ॥

Segmented

एवम् शत-सहस्राणाम् शतम् तस्य महात्मनः पुत्राणाम् न च ते कंचिद् इच्छन्ति अन्यम् प्रजापतिम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
शत शत pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s