Original

शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत ।एकैकस्यां सहस्रं तु तनयानामभूत्तदा ॥ ११ ॥

Segmented

शशबिन्दोः च भार्याणाम् सहस्राणि दश अच्युतैः एकैकस्याम् सहस्रम् तु तनयानाम् अभूत् तदा

Analysis

Word Lemma Parse
शशबिन्दोः शशबिन्दु pos=n,g=m,c=6,n=s
pos=i
भार्याणाम् भार्या pos=n,g=f,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
अच्युतैः अच्युत pos=a,g=m,c=8,n=s
एकैकस्याम् एकैक pos=n,g=f,c=7,n=s
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
तु तु pos=i
तनयानाम् तनया pos=n,g=f,c=6,n=p
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i