Original

अर्यमा चैव भगवान्ये चान्ये तनया विभो ।एते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥ १० ॥

Segmented

अर्यमा च एव भगवान् ये च अन्ये तनया विभो एते प्रदेशाः कथिता भुवनानाम् प्रभावनाः

Analysis

Word Lemma Parse
अर्यमा अर्यमन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तनया तनय pos=n,g=m,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s
एते एतद् pos=n,g=m,c=1,n=p
प्रदेशाः प्रदेश pos=n,g=m,c=1,n=p
कथिता कथय् pos=va,g=m,c=1,n=p,f=part
भुवनानाम् भुवन pos=n,g=n,c=6,n=p
प्रभावनाः प्रभावन pos=a,g=m,c=1,n=p