Original

युधिष्ठिर उवाच ।के पूर्वमासन्पतयः प्रजानां भरतर्षभ ।के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः ॥ १ ॥

Segmented

युधिष्ठिर उवाच के पूर्वम् आसन् पतयः प्रजानाम् भरत-ऋषभ के च ऋषयः महाभागा दिक्षु प्रत्येकशः स्मृताः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
के pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
पतयः पति pos=n,g=m,c=1,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
के pos=n,g=m,c=1,n=p
pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
महाभागा महाभाग pos=a,g=m,c=1,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
प्रत्येकशः प्रत्येकशः pos=i
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part