Original

कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात् ।धनेन तृषितोऽबुद्ध्या भ्रूणहत्यां न बुध्यते ॥ ८ ॥

Segmented

कृच्छ्रात् च द्रव्य-संहारम् कुर्वन्ति धन-कारणात् धनेन तृषितो ऽबुद्ध्या भ्रूण-हत्याम् न बुध्यते

Analysis

Word Lemma Parse
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
pos=i
द्रव्य द्रव्य pos=n,comp=y
संहारम् संहार pos=n,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
धन धन pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
धनेन धन pos=n,g=n,c=3,n=s
तृषितो तृषित pos=a,g=m,c=1,n=s
ऽबुद्ध्या अबुद्धि pos=n,g=f,c=3,n=s
भ्रूण भ्रूण pos=n,comp=y
हत्याम् हत्या pos=n,g=f,c=2,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat