Original

ईहते धनहेतोर्यस्तस्यानीहा गरीयसी ।भूयान्दोषः प्रवर्धेत यस्तं धनमपाश्रयेत् ॥ ७ ॥

Segmented

ईहते धन-हेतोः यः तस्य अनीहा गरीयसी भूयान् दोषः प्रवर्धेत यः तम् धनम् अपाश्रयेत्

Analysis

Word Lemma Parse
ईहते ईह् pos=v,p=3,n=s,l=lat
धन धन pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनीहा अनीहा pos=n,g=f,c=1,n=s
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
भूयान् भूयस् pos=a,g=m,c=1,n=s
दोषः दोष pos=n,g=m,c=1,n=s
प्रवर्धेत प्रवृध् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
अपाश्रयेत् अपाश्रि pos=v,p=3,n=s,l=vidhilin