Original

कर्मनिष्ठांस्तु बुध्येथास्तपोनिष्ठांश्च भारत ।वैखानसानां राजेन्द्र वचनं श्रूयते यथा ॥ ६ ॥

Segmented

कर्म-निष्ठा तु बुध्येथाः तपः-निष्ठा च भारत वैखानसानाम् राज-इन्द्र वचनम् श्रूयते यथा

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
निष्ठा निष्ठा pos=n,g=m,c=2,n=p
तु तु pos=i
बुध्येथाः बुध् pos=v,p=2,n=s,l=vidhilin
तपः तपस् pos=n,comp=y
निष्ठा निष्ठा pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
वैखानसानाम् वैखानस pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
यथा यथा pos=i