Original

तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः ।स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे ॥ ५ ॥

Segmented

तस्मात् पार्थ महा-यज्ञैः यजस्व बहु-दक्षिणैः स्वाध्याय-यज्ञाः ऋषयो ज्ञान-यज्ञाः तथा अपरे

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यजस्व यज् pos=v,p=2,n=s,l=lot
बहु बहु pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
स्वाध्याय स्वाध्याय pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p