Original

चतुष्पदी हि निःश्रेणी कर्मण्येषा प्रतिष्ठिता ।तां क्रमेण महाबाहो यथावज्जय पार्थिव ॥ ४ ॥

Segmented

चतुष्पदी हि निःश्रेणी कर्मणि एषा प्रतिष्ठिता ताम् क्रमेण महा-बाहो यथावत् जय पार्थिव

Analysis

Word Lemma Parse
चतुष्पदी चतुष्पद pos=a,g=f,c=1,n=s
हि हि pos=i
निःश्रेणी निःश्रेणी pos=n,g=f,c=1,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
एषा एतद् pos=n,g=f,c=1,n=s
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
क्रमेण क्रमेण pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथावत् यथावत् pos=i
जय जि pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s