Original

अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता ।तां जित्वा न वृथा राजंस्त्वं परित्यक्तुमर्हसि ॥ ३ ॥

Segmented

अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता ताम् जित्वा न वृथा राजन् त्वम् परित्यक्तुम् अर्हसि

Analysis

Word Lemma Parse
अजातशत्रो अजातशत्रु pos=n,g=m,c=8,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
जित्वा जि pos=vi
pos=i
वृथा वृथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परित्यक्तुम् परित्यज् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat