Original

यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति ।अत्र ते वर्तयिष्यामि तदेकाग्रमनाः शृणु ॥ २ ॥

Segmented

यद् वचः फल्गुनेन उक्तम् न ज्यायो ऽस्ति धनाद् इति अत्र ते वर्तयिष्यामि तद् एकाग्र-मनाः शृणु

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
ज्यायो ज्यायस् pos=a,g=n,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
धनाद् धन pos=n,g=n,c=5,n=s
इति इति pos=i
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
एकाग्र एकाग्र pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot