Original

हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः ।ऋद्ध्या शक्रं योऽजयन्मानुषः संस्तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥ १४ ॥

Segmented

हरिश्चन्द्रः पार्थिव-इन्द्रः श्रुतः ते यज्ञैः इष्ट्वा पुण्य-कृत् वीत-शोकः ऋद्ध्या शक्रम् यो अजयत् मानुषः संस् तस्माद् यज्ञे सर्वम् एव उपयुज्

Analysis

Word Lemma Parse
हरिश्चन्द्रः हरिश्चन्द्र pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
इष्ट्वा यज् pos=vi
पुण्य पुण्य pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
शोकः शोक pos=n,g=m,c=1,n=s
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
मानुषः मानुष pos=n,g=m,c=1,n=s
संस् अस् pos=va,g=m,c=1,n=s,f=part
तस्माद् तस्मात् pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
उपयुज् उपयुज् pos=va,g=n,c=1,n=s,f=krtya