Original

आविक्षितः पार्थिवो वै मरुत्तः स्वृद्ध्या मर्त्यो योऽजयद्देवराजम् ।यज्ञे यस्य श्रीः स्वयं संनिविष्टा यस्मिन्भाण्डं काञ्चनं सर्वमासीत् ॥ १३ ॥

Segmented

आविक्षितः पार्थिवो वै मरुत्तः सु ऋद्ध्या मर्त्यो यो ऽजयद् देवराजम् यज्ञे यस्य श्रीः स्वयम् संनिविष्टा यस्मिन् भाण्डम् काञ्चनम् सर्वम् आसीत्

Analysis

Word Lemma Parse
आविक्षितः आविक्षित pos=n,g=m,c=1,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
वै वै pos=i
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
सु सु pos=i
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
मर्त्यो मर्त्य pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽजयद् जि pos=v,p=3,n=s,l=lan
देवराजम् देवराज pos=n,g=m,c=2,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
स्वयम् स्वयम् pos=i
संनिविष्टा संनिविश् pos=va,g=f,c=1,n=s,f=part
यस्मिन् यद् pos=n,g=m,c=7,n=s
भाण्डम् भाण्ड pos=n,g=n,c=1,n=s
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan