Original

यज्ञैरिन्द्रो विविधैरन्नवद्भिर्देवान्सर्वानभ्ययान्महौजाः ।तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥ ११ ॥

Segmented

यज्ञैः इन्द्रो विविधैः अन्नवद्भिः देवान् सर्वान् अभ्ययात् महा-ओजाः तेन इन्द्र-त्वम् प्राप्य विभ्राजते ऽसौ तस्माद् यज्ञे सर्वम् एव उपयुज्

Analysis

Word Lemma Parse
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
अन्नवद्भिः अन्नवत् pos=a,g=m,c=3,n=p
देवान् देव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
तेन तेन pos=i
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
विभ्राजते विभ्राज् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
उपयुज् उपयुज् pos=va,g=n,c=1,n=s,f=krtya