Original

यज्ञाय सृष्टानि धनानि धात्रा यष्टादिष्टः पुरुषो रक्षिता च ।तस्मात्सर्वं यज्ञ एवोपयोज्यं धनं ततोऽनन्तर एव कामः ॥ १० ॥

Segmented

यज्ञाय सृष्टानि धनानि धात्रा यष्टा आदिष्टः पुरुषो रक्षिता च तस्मात् सर्वम् यज्ञ एव उपयुज् धनम् ततो ऽनन्तर एव कामः

Analysis

Word Lemma Parse
यज्ञाय यज्ञ pos=n,g=m,c=4,n=s
सृष्टानि सृज् pos=va,g=n,c=1,n=p,f=part
धनानि धन pos=n,g=n,c=1,n=p
धात्रा धातृ pos=n,g=m,c=3,n=s
यष्टा यष्टृ pos=a,g=m,c=1,n=s
आदिष्टः आदिश् pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
pos=i
तस्मात् तस्मात् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,g=m,c=7,n=s
एव एव pos=i
उपयुज् उपयुज् pos=va,g=n,c=1,n=s,f=krtya
धनम् धन pos=n,g=n,c=1,n=s
ततो ततस् pos=i
ऽनन्तर अनन्तर pos=a,g=m,c=1,n=s
एव एव pos=i
कामः काम pos=n,g=m,c=1,n=s