Original

वैशंपायन उवाच ।तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः ।अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् ॥ १ ॥

Segmented

वैशंपायन उवाच तस्मिन् वाक्य-अन्तरे वक्ता देवस्थानो महा-तपाः अभिनीततरम् वाक्यम् इति उवाच युधिष्ठिरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
वाक्य वाक्य pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वक्ता वक्तृ pos=a,g=m,c=1,n=s
देवस्थानो देवस्थान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अभिनीततरम् अभिनीततर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s