Original

स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन वै ।युष्माभिर्नित्यसंद्विष्टो दैवाच्चापि स्वभावतः ॥ ८ ॥

Segmented

स सख्यम् अगमद् बाल्ये राज्ञा दुर्योधनेन वै युष्माभिः नित्य-संद्विष्टः दैवतः च अपि स्वभावतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
बाल्ये बाल्य pos=n,g=n,c=7,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
वै वै pos=i
युष्माभिः त्वद् pos=n,g=,c=3,n=p
नित्य नित्य pos=a,comp=y
संद्विष्टः संद्विष् pos=va,g=m,c=1,n=s,f=part
दैवतः दैव pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s