Original

स बलं भीमसेनस्य फल्गुनस्य च लाघवम् ।बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा ॥ ६ ॥

Segmented

स बलम् भीमसेनस्य फल्गुनस्य च लाघवम् बुद्धिम् च तव राज-इन्द्र यमयोः विनयम् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
pos=i
लाघवम् लाघव pos=n,g=n,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यमयोः यम pos=n,g=m,c=6,n=d
विनयम् विनय pos=n,g=m,c=2,n=s
तथा तथा pos=i