Original

स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः ।चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव ॥ ५ ॥

Segmented

स बालः तेजसा युक्तः सूतपुत्र-त्वम् आगतः चकार अङ्गिरसाम् श्रेष्ठे धनुर्वेदम् गुरौ तव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बालः बाल pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सूतपुत्र सूतपुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
अङ्गिरसाम् अङ्गिरस् pos=n,g=m,c=6,n=p
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s