Original

क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो ।संघर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः ॥ ४ ॥

Segmented

क्षत्रम् स्वर्गम् कथम् गच्छेत् शस्त्र-पूतम् इति प्रभो संघर्ष-जननः तस्मात् कन्या-गर्भः विनिर्मितः

Analysis

Word Lemma Parse
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
शस्त्र शस्त्र pos=n,comp=y
पूतम् पू pos=va,g=n,c=2,n=s,f=part
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
संघर्ष संघर्ष pos=n,comp=y
जननः जनन pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
कन्या कन्या pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
विनिर्मितः विनिर्मा pos=va,g=m,c=1,n=s,f=part