Original

गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप ।तन्निबोध महाराज यथा वृत्तमिदं पुरा ॥ ३ ॥

Segmented

गुह्यम् एतत् तु देवानाम् कथयिष्यामि ते नृप तत् निबोध महा-राज यथा वृत्तम् इदम् पुरा

Analysis

Word Lemma Parse
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
नृप नृप pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i