Original

इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः ।राममभ्यागमद्भीतस्तदेव मनसा स्मरन् ॥ २९ ॥

Segmented

इति उक्तवान् ब्राह्मणेन अथ कर्णो दैन्याद् अधोमुखः रामम् अभ्यागमद् भीतः तत् एव मनसा स्मरन्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
अथ अथ pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
दैन्याद् दैन्य pos=n,g=n,c=5,n=s
अधोमुखः अधोमुख pos=a,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अभ्यागमद् अभ्यागम् pos=v,p=3,n=s,l=lun
भीतः भी pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part