Original

नेदं मद्व्याहृतं कुर्यात्सर्वलोकोऽपि वै मृषा ।गच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर ॥ २८ ॥

Segmented

न इदम् मद्-व्याहृतम् कुर्यात् सर्व-लोकः ऽपि वै मृषा गच्छ वा तिष्ठ वा यद् वा कार्यम् ते तत् समाचर

Analysis

Word Lemma Parse
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
व्याहृतम् व्याहृ pos=va,g=n,c=2,n=s,f=part
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वै वै pos=i
मृषा मृषा pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
वा वा pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
वा वा pos=i
यद् यद् pos=n,g=n,c=1,n=s
वा वा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
समाचर समाचर् pos=v,p=2,n=s,l=lot