Original

ततः प्रसादयामास पुनस्तं द्विजसत्तमम् ।गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ॥ २७ ॥

Segmented

ततः प्रसादयामास पुनः तम् द्विजसत्तमम् गोभिः धनैः च रत्नैः च स च एनम् पुनः अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
तम् तद् pos=n,g=m,c=2,n=s
द्विजसत्तमम् द्विजसत्तम pos=n,g=m,c=2,n=s
गोभिः गो pos=n,g=,c=3,n=p
धनैः धन pos=n,g=n,c=3,n=p
pos=i
रत्नैः रत्न pos=n,g=n,c=3,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan