Original

यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम ।प्रमत्तस्यैवमेवान्यः शिरस्ते पातयिष्यति ॥ २६ ॥

Segmented

यथा इयम् गौः हता मूढ प्रमत्तेन त्वया मम प्रमत्तस्य एवम् एव अन्यः शिरः ते पातयिष्यति

Analysis

Word Lemma Parse
यथा यथा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
प्रमत्तेन प्रमद् pos=va,g=m,c=3,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
प्रमत्तस्य प्रमद् pos=va,g=m,c=6,n=s,f=part
एवम् एवम् pos=i
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पातयिष्यति पातय् pos=v,p=3,n=s,l=lrt