Original

ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः ।पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम ॥ २५ ॥

Segmented

ततस् चक्रे मही-ग्रस्ते मूर्धानम् ते विचेतसः पातयिष्यति विक्रम्य शत्रुः गच्छ नर-अधम

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चक्रे चक्र pos=n,g=n,c=7,n=s
मही मही pos=n,comp=y
ग्रस्ते ग्रस् pos=va,g=n,c=7,n=s,f=part
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
विचेतसः विचेतस् pos=a,g=m,c=6,n=s
पातयिष्यति पातय् pos=v,p=3,n=s,l=lrt
विक्रम्य विक्रम् pos=vi
शत्रुः शत्रु pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s