Original

येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् ।युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ॥ २४ ॥

Segmented

येन विस्पर्धसे नित्यम् यद्-अर्थम् घटसे ऽनिशम् युध्यमानस्य तेन ते पाप भूमिः चक्रम् ग्रसिष्यति

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
विस्पर्धसे विस्पृध् pos=v,p=2,n=s,l=lat
नित्यम् नित्यम् pos=i
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
घटसे घट् pos=v,p=2,n=s,l=lat
ऽनिशम् अनिशम् pos=i
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
पाप पाप pos=a,g=m,c=8,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
ग्रसिष्यति ग्रस् pos=v,p=3,n=s,l=lrt