Original

तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव ।दुराचार वधार्हस्त्वं फलं प्राप्नुहि दुर्मते ॥ २३ ॥

Segmented

तम् स विप्रो ऽब्रवीत् क्रुद्धो वाचा निर्भर्त्सयन्न् इव दुराचार वध-अर्हः त्वम् फलम् प्राप्नुहि दुर्मते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वाचा वाच् pos=n,g=f,c=3,n=s
निर्भर्त्सयन्न् निर्भर्त्सय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
दुराचार दुराचार pos=a,g=m,c=8,n=s
वध वध pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
दुर्मते दुर्मति pos=a,g=m,c=8,n=s