Original

अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव ।मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः ॥ २२ ॥

Segmented

अबुद्धि-पूर्वम् भगवन् धेनुः एषा हता तव मया तत्र प्रसादम् मे कुरुष्व इति पुनः पुनः

Analysis

Word Lemma Parse
अबुद्धि अबुद्धि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
धेनुः धेनु pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
तत्र तत्र pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i