Original

तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् ।कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ॥ २१ ॥

Segmented

तद् अज्ञान-कृतम् मत्वा ब्राह्मणाय न्यवेदयत् कर्णः प्रसादयन् च एनम् इदम् इति अब्रवीत् वचः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अज्ञान अज्ञान pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
मत्वा मन् pos=vi
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रसादयन् प्रसादय् pos=va,g=m,c=1,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s