Original

सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः ।जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ॥ २० ॥

Segmented

सो अग्नि-होत्र-प्रसक्तस्य कस्यचिद् ब्रह्म-वादिनः जघान अज्ञानात् पार्थ होम-धेनुम् यदृच्छया

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
होत्र होत्र pos=n,comp=y
प्रसक्तस्य प्रसञ्ज् pos=va,g=m,c=6,n=s,f=part
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
जघान हन् pos=v,p=3,n=s,l=lit
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
होम होम pos=n,comp=y
धेनुम् धेनु pos=n,g=f,c=2,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s