Original

स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके ।एकः खड्गधनुष्पाणिः परिचक्राम सूतजः ॥ १९ ॥

Segmented

स कदाचित् समुद्र-अन्ते विचरन्न् आश्रम-अन्तिके एकः खड्ग-धनुष्पाणिः परिचक्राम सूतजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
विचरन्न् विचर् pos=va,g=m,c=1,n=s,f=part
आश्रम आश्रम pos=n,comp=y
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
एकः एक pos=n,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
परिचक्राम परिक्रम् pos=v,p=3,n=s,l=lit
सूतजः सूतज pos=n,g=m,c=1,n=s