Original

स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि ।प्रियश्चाभवदत्यर्थं देवगन्धर्वरक्षसाम् ॥ १८ ॥

Segmented

स तत्र इषु-अस्त्रम् अकरोद् भृगु-श्रेष्ठात् यथाविधि प्रियः च भवत् अत्यर्थम् देव-गन्धर्व-रक्षसाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
इषु इषु pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
भृगु भृगु pos=n,comp=y
श्रेष्ठात् श्रेष्ठ pos=a,g=m,c=5,n=s
यथाविधि यथाविधि pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
अत्यर्थम् अत्यर्थम् pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p