Original

तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे ।गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ॥ १७ ॥

Segmented

तत्र कर्णस्य वसतो महेन्द्रे पर्वत-उत्तमे गन्धर्वै राक्षसैः यक्षैः देवैः च आसीत् समागमः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
महेन्द्रे महेन्द्र pos=n,g=m,c=7,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
गन्धर्वै गन्धर्व pos=n,g=m,c=3,n=p
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
यक्षैः यक्ष pos=n,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s