Original

रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः ।उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ॥ १६ ॥

Segmented

रामः तम् प्रतिजग्राह पृष्ट्वा गोत्र-आदि सर्वशः उष्यताम् स्वागतम् च इति प्रीतिमान् च भवत् भृशम्

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
पृष्ट्वा प्रच्छ् pos=vi
गोत्र गोत्र pos=n,comp=y
आदि आदि pos=n,g=n,c=2,n=s
सर्वशः सर्वशस् pos=i
उष्यताम् वस् pos=v,p=3,n=s,l=lot
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i