Original

स तु राममुपागम्य शिरसाभिप्रणम्य च ।ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत ॥ १५ ॥

Segmented

स तु रामम् उपागम्य शिरसा अभिप्रणम्य च ब्राह्मणो भार्गवो अस्मि इति गौरवेण अभ्यगच्छत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
रामम् राम pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
अभिप्रणम्य अभिप्रणम् pos=vi
pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
भार्गवो भार्गव pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
गौरवेण गौरव pos=n,g=n,c=3,n=s
अभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan