Original

इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च ।जगाम सहसा रामं महेन्द्रं पर्वतं प्रति ॥ १४ ॥

Segmented

इति उक्तवान् ऽङ्गिरसाम् श्रेष्ठम् आमन्त्र्य प्रतिपूज्य च जगाम सहसा रामम् महेन्द्रम् पर्वतम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऽङ्गिरसाम् अङ्गिरस् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
प्रतिपूज्य प्रतिपूजय् pos=vi
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
रामम् राम pos=n,g=m,c=2,n=s
महेन्द्रम् महेन्द्र pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i