Original

ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः ।क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथंचन ॥ १३ ॥

Segmented

ब्रह्मास्त्रम् ब्राह्मणो विद्याद् यथावत् चरित-व्रतः क्षत्रियो वा तपस्वी यो न अन्यः विद्यात् कथंचन

Analysis

Word Lemma Parse
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
यथावत् यथावत् pos=i
चरित चर् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
वा वा pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i