Original

द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति ।दौरात्म्यं चापि कर्णस्य विदित्वा तमुवाच ह ॥ १२ ॥

Segmented

द्रोणः तथा उक्तवान् कर्णेन स अपेक्षः फल्गुनम् प्रति दौरात्म्यम् च अपि कर्णस्य विदित्वा तम् उवाच ह

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
pos=i
अपेक्षः अपेक्षा pos=n,g=m,c=1,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
दौरात्म्यम् दौरात्म्य pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
विदित्वा विद् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i