Original

समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् ।त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः ॥ ११ ॥

Segmented

समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् त्वद्-प्रसादात् न माम् ब्रूयुः अकृत-अस्त्रम् विचक्षणाः

Analysis

Word Lemma Parse
समः सम pos=n,g=m,c=1,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
pos=i
स्नेहः स्नेह pos=n,g=m,c=1,n=s
शिष्येषु शिष्य pos=n,g=m,c=7,n=p
pos=i
तव त्वद् pos=n,g=,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
अकृत अकृत pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=m,c=2,n=s
विचक्षणाः विचक्षण pos=a,g=m,c=1,n=p