Original

ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् ।अर्जुनेन समो युद्धे भवेयमिति मे मतिः ॥ १० ॥

Segmented

ब्रह्मास्त्रम् वेत्तुम् इच्छामि स रहस्य-निवर्तनम् अर्जुनेन समो युद्धे भवेयम् इति मे मतिः

Analysis

Word Lemma Parse
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
वेत्तुम् विद् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
pos=i
रहस्य रहस्य pos=n,comp=y
निवर्तनम् निवर्तन pos=n,g=n,c=2,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
समो सम pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s